वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣भि꣢ ते꣣ म꣡धु꣢ना꣣ प꣡योऽथ꣢꣯र्वाणो अशिश्रयुः । दे꣣वं꣢ दे꣣वा꣡य꣢ देव꣣यु꣢ ॥६५२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अभि ते मधुना पयोऽथर्वाणो अशिश्रयुः । देवं देवाय देवयु ॥६५२॥

मन्त्र उच्चारण
पद पाठ

अ꣡भि꣢ । ते꣣ । म꣡धु꣢꣯ना । प꣡यः꣢꣯ । अ꣡थ꣢꣯र्वाणः । अ꣣शिश्रयुः । देव꣢म् । दे꣣वा꣡य꣢ । दे꣣व꣢यु ॥६५२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 652 | (कौथोम) 1 » 1 » 1 » 2 | (रानायाणीय) 1 » 1 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में ब्रह्मानन्दरस की उपादेयता वर्णित है।

पदार्थान्वयभाषाः -

हे पवित्रतादायक सोम परमात्मन् ! (अथर्वाणः) अचञ्चल चित्तवृत्तिवाले उपासक जन (ते) तेरे (मधुना) मधुर आनन्द-रस के साथ (पयः) अपने विशुद्ध ज्ञान और कर्म के दूध को (अभि अशिश्रयुः) मिलाते हैं। (देवयु) दिव्यगुणयुक्त परमेश्वर से प्रीति चाहनेवाला सारा ही भगवद्भक्त-समाज (देवाय) दिव्य प्रकाश पाने के लिए (देवम्) तुझ प्रकाशदाता की उपासना करता है ॥२॥ इस मन्त्र में ‘देवाय, देवयु’ में छेकानुप्रास तथा ‘देवं, देवा, देव’ में वृत्त्यनुप्रास होने से दोनों अलङ्कारों का एकाश्रयानुप्रवेशरूप संकर है ॥२॥

भावार्थभाषाः -

ज्ञान और कर्म से समन्वित भक्ति ही सब मनुष्यों का कल्याण करती है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ ब्रह्मानन्दरसस्योपादेयत्वमाह।

पदार्थान्वयभाषाः -

हे पवमान सोम परमात्मन् ! (अथर्वाणः) अचञ्चलचित्तवृत्तयः उपासका जनाः। [अथर्वाणोऽथर्वणवन्तः। थर्वतिश्चरतिकर्मा, तत्प्रतिषेधः इति निरुक्तम् ११।१९।] (ते) तव (मधुना) मधुरेण आनन्दरसेन (पयः) स्वकीयं विशुद्धं ज्ञानकर्मरूपं दुग्धम् (अभि अशिश्रयुः२) संमिश्रयन्ति। (देवयु३) देवं दिव्यगुणयुक्तं परमेश्वरम् आत्मनः कामयते इति देवयुः, सर्वोऽपि भगवद्भक्तो जनः। [देवयुशब्दात् प्रथमैकवचने ‘सुपां सुलुक्०’ अ० ७.१.३९ इति सोर्लुक्।] (देवाय) दिव्यप्रकाशप्राप्तये (देवम्) प्रकाशकं त्वाम् उपास्ते इति शेषः ॥२॥ अत्र ‘देवाय देवयु’ इति छेकानुप्रासः, ‘देवं, देवा, देव’ इति च वृत्त्यनुप्रासः। उभयोरेकाश्रयानुप्रवेशरूपः सङ्करः ॥२॥

भावार्थभाषाः -

ज्ञानकर्मसमन्वितैव भक्तिः सर्वजनानां कल्याणकरी जायते ॥२॥

टिप्पणी: १. ऋ० ९।११।२। २. श्रिञ् सेवायाम् भ्वादिः। “अत्र लङि प्रथमस्य बहुवचने विकरणव्यत्ययेन शपः स्थाने श्लुः ‘सिजभ्यस्त०’ इति झेर्जुस्, ‘जुसि च’ इति गुणः” इति ऋ० १।९२।२ भाष्ये द०। ३. सत्यव्रतसामश्रमिसम्पादिते सायणभाष्ये वैदिकयन्त्रालयमुद्रिते च सामवेदे ‘देवयुः’ इति सविसर्गः पाठः। सामपदपाठेषु अन्यासु च सामसंहितासु ऋग्वेदवद् विसर्गरहित एव पाठो दृश्यते।